2021年12月10日 星期五

四禪的特徵-Characteristics of the jhānaṃ

 

SN 36.31:「bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 」


比丘樂於舍離自我欲望與不善行為後,便能具足反思與伴隨審查
〔對諸欲、對諸行〕,而當能夠愉快與舒适地的辨別(於超然、客觀的態度,熟練於反思與伴隨審查),這就是完全達成且住於初禪。

SN 36.31:「Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati.」

當能夠平靜、養成〔對諸欲、對諸行〕深思與伴隨審查,於內在〔反思、審查〕的安定,有目地去注意〔對諸欲、對諸行〕狀況!
【註1】自由地深思,熟練而愉快與舒适,這就是完全達成且住於二禪。

註1:巴利語 bhāva 狀況、轉化、生成,特暗喻無常,我有。

SN 36.31:「Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti– ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati.」

以喜悅及離染【註2】而住於冷靜(平等)【註3】,有念及正知,以身體經驗快樂(滿足),達成此時,那聖者宣說:『他是冷靜、具念、住於快樂
而完全達成三禪。』

註2:巴利語 virāgā:菩提長老:冷靜;莊春江老師:褪去;PTS P-E dictionary:冷漠,對(Abl.或Loc.)厭惡,沒有慾望,破壞激情;減弱,消逝,清潔,淨化;解放。
 

註3:巴利語 upekkhaka:客觀的、公正的、無私的;順從的、己放棄的;堅忍的、禁欲的。

SN 36.31:「bhikkhu sukhassa ca pahānā, dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā, adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati」

比丘對快樂舍離,對苦舍離,處理掉(毀滅)過往的喜悅與憂愁後,住於不苦不樂,由
靜(捨、中立)而純粹具念(正念),這就是完全達成且住於四禪。

。。。願您樂法淨豐。。。

1 則留言:

  1. 這樣比較合理。
    論書的禪定,要人心專注於一所緣不動,越專注禪定越高,我這樣練習只覺得痛苦疲累,難以理解為何先止後觀會是樂行道。

    回覆刪除